Article

Navaratri Devi Mantra

Raju Nepal

१. शैलपुत्री

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम्।् ।

२. ब्रम्हचारिणी

दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ।।

३. चन्द्रघण्टा

पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यां चन्द्रघण्टेति विश्रुता ।।

४. कूष्माण्डा

सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ।।

५. स्कन्दमाता

सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ।।


६. कात्यायनी

चंद्र हासोज्ज वलकरा शार्दू लवर वाहना
कात्यायनी शुभं दद्या देवी दानव घातिनि

७. कालरात्री

एकवेणी जपाकर्णपूरा नग्ना खरास्थिता, 
लम्बोष्टी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ।
वामपादोल्लसल्लोहलताकण्टकभूषणा, 
वर्धनमूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ।।

८. महागौरी

श्वेते वृषे समारुढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दघान्महादेवप्रमोददा ।।

९. सिद्धिदात्री

सिद्धगन्धर्वयक्षाघैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ।।